Declension table of ?ṣṭhīvi

Deva

NeuterSingularDualPlural
Nominativeṣṭhīvi ṣṭhīvinī ṣṭhīvīni
Vocativeṣṭhīvi ṣṭhīvinī ṣṭhīvīni
Accusativeṣṭhīvi ṣṭhīvinī ṣṭhīvīni
Instrumentalṣṭhīvinā ṣṭhīvibhyām ṣṭhīvibhiḥ
Dativeṣṭhīvine ṣṭhīvibhyām ṣṭhīvibhyaḥ
Ablativeṣṭhīvinaḥ ṣṭhīvibhyām ṣṭhīvibhyaḥ
Genitiveṣṭhīvinaḥ ṣṭhīvinoḥ ṣṭhīvīnām
Locativeṣṭhīvini ṣṭhīvinoḥ ṣṭhīviṣu

Compound ṣṭhīvi -

Adverb -ṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria