Declension table of ?ṣṭhīvi

Deva

MasculineSingularDualPlural
Nominativeṣṭhīviḥ ṣṭhīvī ṣṭhīvayaḥ
Vocativeṣṭhīve ṣṭhīvī ṣṭhīvayaḥ
Accusativeṣṭhīvim ṣṭhīvī ṣṭhīvīn
Instrumentalṣṭhīvinā ṣṭhīvibhyām ṣṭhīvibhiḥ
Dativeṣṭhīvaye ṣṭhīvibhyām ṣṭhīvibhyaḥ
Ablativeṣṭhīveḥ ṣṭhīvibhyām ṣṭhīvibhyaḥ
Genitiveṣṭhīveḥ ṣṭhīvyoḥ ṣṭhīvīnām
Locativeṣṭhīvau ṣṭhīvyoḥ ṣṭhīviṣu

Compound ṣṭhīvi -

Adverb -ṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria