Declension table of ṣṭhīvana

Deva

NeuterSingularDualPlural
Nominativeṣṭhīvanam ṣṭhīvane ṣṭhīvanāni
Vocativeṣṭhīvana ṣṭhīvane ṣṭhīvanāni
Accusativeṣṭhīvanam ṣṭhīvane ṣṭhīvanāni
Instrumentalṣṭhīvanena ṣṭhīvanābhyām ṣṭhīvanaiḥ
Dativeṣṭhīvanāya ṣṭhīvanābhyām ṣṭhīvanebhyaḥ
Ablativeṣṭhīvanāt ṣṭhīvanābhyām ṣṭhīvanebhyaḥ
Genitiveṣṭhīvanasya ṣṭhīvanayoḥ ṣṭhīvanānām
Locativeṣṭhīvane ṣṭhīvanayoḥ ṣṭhīvaneṣu

Compound ṣṭhīvana -

Adverb -ṣṭhīvanam -ṣṭhīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria