Declension table of ṣṭhīvana

Deva

MasculineSingularDualPlural
Nominativeṣṭhīvanaḥ ṣṭhīvanau ṣṭhīvanāḥ
Vocativeṣṭhīvana ṣṭhīvanau ṣṭhīvanāḥ
Accusativeṣṭhīvanam ṣṭhīvanau ṣṭhīvanān
Instrumentalṣṭhīvanena ṣṭhīvanābhyām ṣṭhīvanaiḥ ṣṭhīvanebhiḥ
Dativeṣṭhīvanāya ṣṭhīvanābhyām ṣṭhīvanebhyaḥ
Ablativeṣṭhīvanāt ṣṭhīvanābhyām ṣṭhīvanebhyaḥ
Genitiveṣṭhīvanasya ṣṭhīvanayoḥ ṣṭhīvanānām
Locativeṣṭhīvane ṣṭhīvanayoḥ ṣṭhīvaneṣu

Compound ṣṭhīvana -

Adverb -ṣṭhīvanam -ṣṭhīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria