Declension table of ?ṣṭhevitavyā

Deva

FeminineSingularDualPlural
Nominativeṣṭhevitavyā ṣṭhevitavye ṣṭhevitavyāḥ
Vocativeṣṭhevitavye ṣṭhevitavye ṣṭhevitavyāḥ
Accusativeṣṭhevitavyām ṣṭhevitavye ṣṭhevitavyāḥ
Instrumentalṣṭhevitavyayā ṣṭhevitavyābhyām ṣṭhevitavyābhiḥ
Dativeṣṭhevitavyāyai ṣṭhevitavyābhyām ṣṭhevitavyābhyaḥ
Ablativeṣṭhevitavyāyāḥ ṣṭhevitavyābhyām ṣṭhevitavyābhyaḥ
Genitiveṣṭhevitavyāyāḥ ṣṭhevitavyayoḥ ṣṭhevitavyānām
Locativeṣṭhevitavyāyām ṣṭhevitavyayoḥ ṣṭhevitavyāsu

Adverb -ṣṭhevitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria