Declension table of ?ṣṭhevitavya

Deva

NeuterSingularDualPlural
Nominativeṣṭhevitavyam ṣṭhevitavye ṣṭhevitavyāni
Vocativeṣṭhevitavya ṣṭhevitavye ṣṭhevitavyāni
Accusativeṣṭhevitavyam ṣṭhevitavye ṣṭhevitavyāni
Instrumentalṣṭhevitavyena ṣṭhevitavyābhyām ṣṭhevitavyaiḥ
Dativeṣṭhevitavyāya ṣṭhevitavyābhyām ṣṭhevitavyebhyaḥ
Ablativeṣṭhevitavyāt ṣṭhevitavyābhyām ṣṭhevitavyebhyaḥ
Genitiveṣṭhevitavyasya ṣṭhevitavyayoḥ ṣṭhevitavyānām
Locativeṣṭhevitavye ṣṭhevitavyayoḥ ṣṭhevitavyeṣu

Compound ṣṭhevitavya -

Adverb -ṣṭhevitavyam -ṣṭhevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria