Declension table of ?ṣṭhevitavya

Deva

MasculineSingularDualPlural
Nominativeṣṭhevitavyaḥ ṣṭhevitavyau ṣṭhevitavyāḥ
Vocativeṣṭhevitavya ṣṭhevitavyau ṣṭhevitavyāḥ
Accusativeṣṭhevitavyam ṣṭhevitavyau ṣṭhevitavyān
Instrumentalṣṭhevitavyena ṣṭhevitavyābhyām ṣṭhevitavyaiḥ
Dativeṣṭhevitavyāya ṣṭhevitavyābhyām ṣṭhevitavyebhyaḥ
Ablativeṣṭhevitavyāt ṣṭhevitavyābhyām ṣṭhevitavyebhyaḥ
Genitiveṣṭhevitavyasya ṣṭhevitavyayoḥ ṣṭhevitavyānām
Locativeṣṭhevitavye ṣṭhevitavyayoḥ ṣṭhevitavyeṣu

Compound ṣṭhevitavya -

Adverb -ṣṭhevitavyam -ṣṭhevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria