Declension table of ?ṣṭhevitṛ

Deva

NeuterSingularDualPlural
Nominativeṣṭhevitṛ ṣṭhevitṛṇī ṣṭhevitṝṇi
Vocativeṣṭhevitṛ ṣṭhevitṛṇī ṣṭhevitṝṇi
Accusativeṣṭhevitṛ ṣṭhevitṛṇī ṣṭhevitṝṇi
Instrumentalṣṭhevitṛṇā ṣṭhevitṛbhyām ṣṭhevitṛbhiḥ
Dativeṣṭhevitṛṇe ṣṭhevitṛbhyām ṣṭhevitṛbhyaḥ
Ablativeṣṭhevitṛṇaḥ ṣṭhevitṛbhyām ṣṭhevitṛbhyaḥ
Genitiveṣṭhevitṛṇaḥ ṣṭhevitṛṇoḥ ṣṭhevitṝṇām
Locativeṣṭhevitṛṇi ṣṭhevitṛṇoḥ ṣṭhevitṛṣu

Compound ṣṭhevitṛ -

Adverb -ṣṭhevitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria