Declension table of ?ṣṭhevitṛ

Deva

MasculineSingularDualPlural
Nominativeṣṭhevitā ṣṭhevitārau ṣṭhevitāraḥ
Vocativeṣṭhevitaḥ ṣṭhevitārau ṣṭhevitāraḥ
Accusativeṣṭhevitāram ṣṭhevitārau ṣṭhevitṝn
Instrumentalṣṭhevitrā ṣṭhevitṛbhyām ṣṭhevitṛbhiḥ
Dativeṣṭhevitre ṣṭhevitṛbhyām ṣṭhevitṛbhyaḥ
Ablativeṣṭhevituḥ ṣṭhevitṛbhyām ṣṭhevitṛbhyaḥ
Genitiveṣṭhevituḥ ṣṭhevitroḥ ṣṭhevitṝṇām
Locativeṣṭhevitari ṣṭhevitroḥ ṣṭhevitṛṣu

Compound ṣṭhevitṛ -

Adverb -ṣṭhevitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria