Declension table of ?ṣṭhevin

Deva

NeuterSingularDualPlural
Nominativeṣṭhevi ṣṭhevinī ṣṭhevīni
Vocativeṣṭhevin ṣṭhevi ṣṭhevinī ṣṭhevīni
Accusativeṣṭhevi ṣṭhevinī ṣṭhevīni
Instrumentalṣṭhevinā ṣṭhevibhyām ṣṭhevibhiḥ
Dativeṣṭhevine ṣṭhevibhyām ṣṭhevibhyaḥ
Ablativeṣṭhevinaḥ ṣṭhevibhyām ṣṭhevibhyaḥ
Genitiveṣṭhevinaḥ ṣṭhevinoḥ ṣṭhevinām
Locativeṣṭhevini ṣṭhevinoḥ ṣṭheviṣu

Compound ṣṭhevi -

Adverb -ṣṭhevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria