Declension table of ?ṣṭhevana

Deva

NeuterSingularDualPlural
Nominativeṣṭhevanam ṣṭhevane ṣṭhevanāni
Vocativeṣṭhevana ṣṭhevane ṣṭhevanāni
Accusativeṣṭhevanam ṣṭhevane ṣṭhevanāni
Instrumentalṣṭhevanena ṣṭhevanābhyām ṣṭhevanaiḥ
Dativeṣṭhevanāya ṣṭhevanābhyām ṣṭhevanebhyaḥ
Ablativeṣṭhevanāt ṣṭhevanābhyām ṣṭhevanebhyaḥ
Genitiveṣṭhevanasya ṣṭhevanayoḥ ṣṭhevanānām
Locativeṣṭhevane ṣṭhevanayoḥ ṣṭhevaneṣu

Compound ṣṭhevana -

Adverb -ṣṭhevanam -ṣṭhevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria