Declension table of ?ṣṭheva

Deva

MasculineSingularDualPlural
Nominativeṣṭhevaḥ ṣṭhevau ṣṭhevāḥ
Vocativeṣṭheva ṣṭhevau ṣṭhevāḥ
Accusativeṣṭhevam ṣṭhevau ṣṭhevān
Instrumentalṣṭhevena ṣṭhevābhyām ṣṭhevaiḥ ṣṭhevebhiḥ
Dativeṣṭhevāya ṣṭhevābhyām ṣṭhevebhyaḥ
Ablativeṣṭhevāt ṣṭhevābhyām ṣṭhevebhyaḥ
Genitiveṣṭhevasya ṣṭhevayoḥ ṣṭhevānām
Locativeṣṭheve ṣṭhevayoḥ ṣṭheveṣu

Compound ṣṭheva -

Adverb -ṣṭhevam -ṣṭhevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria