Declension table of ?ṛñjasāna

Deva

NeuterSingularDualPlural
Nominativeṛñjasānam ṛñjasāne ṛñjasānāni
Vocativeṛñjasāna ṛñjasāne ṛñjasānāni
Accusativeṛñjasānam ṛñjasāne ṛñjasānāni
Instrumentalṛñjasānena ṛñjasānābhyām ṛñjasānaiḥ
Dativeṛñjasānāya ṛñjasānābhyām ṛñjasānebhyaḥ
Ablativeṛñjasānāt ṛñjasānābhyām ṛñjasānebhyaḥ
Genitiveṛñjasānasya ṛñjasānayoḥ ṛñjasānānām
Locativeṛñjasāne ṛñjasānayoḥ ṛñjasāneṣu

Compound ṛñjasāna -

Adverb -ṛñjasānam -ṛñjasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria