Declension table of ?ṛñjasāna

Deva

MasculineSingularDualPlural
Nominativeṛñjasānaḥ ṛñjasānau ṛñjasānāḥ
Vocativeṛñjasāna ṛñjasānau ṛñjasānāḥ
Accusativeṛñjasānam ṛñjasānau ṛñjasānān
Instrumentalṛñjasānena ṛñjasānābhyām ṛñjasānaiḥ ṛñjasānebhiḥ
Dativeṛñjasānāya ṛñjasānābhyām ṛñjasānebhyaḥ
Ablativeṛñjasānāt ṛñjasānābhyām ṛñjasānebhyaḥ
Genitiveṛñjasānasya ṛñjasānayoḥ ṛñjasānānām
Locativeṛñjasāne ṛñjasānayoḥ ṛñjasāneṣu

Compound ṛñjasāna -

Adverb -ṛñjasānam -ṛñjasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria