Declension table of ?ṛśyapadī

Deva

FeminineSingularDualPlural
Nominativeṛśyapadī ṛśyapadyau ṛśyapadyaḥ
Vocativeṛśyapadi ṛśyapadyau ṛśyapadyaḥ
Accusativeṛśyapadīm ṛśyapadyau ṛśyapadīḥ
Instrumentalṛśyapadyā ṛśyapadībhyām ṛśyapadībhiḥ
Dativeṛśyapadyai ṛśyapadībhyām ṛśyapadībhyaḥ
Ablativeṛśyapadyāḥ ṛśyapadībhyām ṛśyapadībhyaḥ
Genitiveṛśyapadyāḥ ṛśyapadyoḥ ṛśyapadīnām
Locativeṛśyapadyām ṛśyapadyoḥ ṛśyapadīṣu

Compound ṛśyapadi - ṛśyapadī -

Adverb -ṛśyapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria