Declension table of ?ṛśyapad

Deva

MasculineSingularDualPlural
Nominativeṛśyapāt ṛśyapādau ṛśyapādaḥ
Vocativeṛśyapāt ṛśyapādau ṛśyapādaḥ
Accusativeṛśyapādam ṛśyapādau ṛśyapādaḥ
Instrumentalṛśyapadā ṛśyapādbhyām ṛśyapādbhiḥ
Dativeṛśyapade ṛśyapādbhyām ṛśyapādbhyaḥ
Ablativeṛśyapadaḥ ṛśyapādbhyām ṛśyapādbhyaḥ
Genitiveṛśyapadaḥ ṛśyapādoḥ ṛśyapādām
Locativeṛśyapadi ṛśyapādoḥ ṛśyapātsu

Compound ṛśyapat -

Adverb -ṛśyapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria