Declension table of ?ṛśyaketu

Deva

MasculineSingularDualPlural
Nominativeṛśyaketuḥ ṛśyaketū ṛśyaketavaḥ
Vocativeṛśyaketo ṛśyaketū ṛśyaketavaḥ
Accusativeṛśyaketum ṛśyaketū ṛśyaketūn
Instrumentalṛśyaketunā ṛśyaketubhyām ṛśyaketubhiḥ
Dativeṛśyaketave ṛśyaketubhyām ṛśyaketubhyaḥ
Ablativeṛśyaketoḥ ṛśyaketubhyām ṛśyaketubhyaḥ
Genitiveṛśyaketoḥ ṛśyaketvoḥ ṛśyaketūnām
Locativeṛśyaketau ṛśyaketvoḥ ṛśyaketuṣu

Compound ṛśyaketu -

Adverb -ṛśyaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria