Declension table of ?ṛśyaka

Deva

NeuterSingularDualPlural
Nominativeṛśyakam ṛśyake ṛśyakāni
Vocativeṛśyaka ṛśyake ṛśyakāni
Accusativeṛśyakam ṛśyake ṛśyakāni
Instrumentalṛśyakena ṛśyakābhyām ṛśyakaiḥ
Dativeṛśyakāya ṛśyakābhyām ṛśyakebhyaḥ
Ablativeṛśyakāt ṛśyakābhyām ṛśyakebhyaḥ
Genitiveṛśyakasya ṛśyakayoḥ ṛśyakānām
Locativeṛśyake ṛśyakayoḥ ṛśyakeṣu

Compound ṛśyaka -

Adverb -ṛśyakam -ṛśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria