Declension table of ?ṛśyajihva

Deva

NeuterSingularDualPlural
Nominativeṛśyajihvam ṛśyajihve ṛśyajihvāni
Vocativeṛśyajihva ṛśyajihve ṛśyajihvāni
Accusativeṛśyajihvam ṛśyajihve ṛśyajihvāni
Instrumentalṛśyajihvena ṛśyajihvābhyām ṛśyajihvaiḥ
Dativeṛśyajihvāya ṛśyajihvābhyām ṛśyajihvebhyaḥ
Ablativeṛśyajihvāt ṛśyajihvābhyām ṛśyajihvebhyaḥ
Genitiveṛśyajihvasya ṛśyajihvayoḥ ṛśyajihvānām
Locativeṛśyajihve ṛśyajihvayoḥ ṛśyajihveṣu

Compound ṛśyajihva -

Adverb -ṛśyajihvam -ṛśyajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria