Declension table of ?ṛśyagatā

Deva

FeminineSingularDualPlural
Nominativeṛśyagatā ṛśyagate ṛśyagatāḥ
Vocativeṛśyagate ṛśyagate ṛśyagatāḥ
Accusativeṛśyagatām ṛśyagate ṛśyagatāḥ
Instrumentalṛśyagatayā ṛśyagatābhyām ṛśyagatābhiḥ
Dativeṛśyagatāyai ṛśyagatābhyām ṛśyagatābhyaḥ
Ablativeṛśyagatāyāḥ ṛśyagatābhyām ṛśyagatābhyaḥ
Genitiveṛśyagatāyāḥ ṛśyagatayoḥ ṛśyagatānām
Locativeṛśyagatāyām ṛśyagatayoḥ ṛśyagatāsu

Adverb -ṛśyagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria