Declension table of ?ṛśyada

Deva

NeuterSingularDualPlural
Nominativeṛśyadam ṛśyade ṛśyadāni
Vocativeṛśyada ṛśyade ṛśyadāni
Accusativeṛśyadam ṛśyade ṛśyadāni
Instrumentalṛśyadena ṛśyadābhyām ṛśyadaiḥ
Dativeṛśyadāya ṛśyadābhyām ṛśyadebhyaḥ
Ablativeṛśyadāt ṛśyadābhyām ṛśyadebhyaḥ
Genitiveṛśyadasya ṛśyadayoḥ ṛśyadānām
Locativeṛśyade ṛśyadayoḥ ṛśyadeṣu

Compound ṛśyada -

Adverb -ṛśyadam -ṛśyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria