Declension table of ?ṛśyāṅka

Deva

MasculineSingularDualPlural
Nominativeṛśyāṅkaḥ ṛśyāṅkau ṛśyāṅkāḥ
Vocativeṛśyāṅka ṛśyāṅkau ṛśyāṅkāḥ
Accusativeṛśyāṅkam ṛśyāṅkau ṛśyāṅkān
Instrumentalṛśyāṅkena ṛśyāṅkābhyām ṛśyāṅkaiḥ ṛśyāṅkebhiḥ
Dativeṛśyāṅkāya ṛśyāṅkābhyām ṛśyāṅkebhyaḥ
Ablativeṛśyāṅkāt ṛśyāṅkābhyām ṛśyāṅkebhyaḥ
Genitiveṛśyāṅkasya ṛśyāṅkayoḥ ṛśyāṅkānām
Locativeṛśyāṅke ṛśyāṅkayoḥ ṛśyāṅkeṣu

Compound ṛśyāṅka -

Adverb -ṛśyāṅkam -ṛśyāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria