Declension table of ?ṛvarṇa

Deva

MasculineSingularDualPlural
Nominativeṛvarṇaḥ ṛvarṇau ṛvarṇāḥ
Vocativeṛvarṇa ṛvarṇau ṛvarṇāḥ
Accusativeṛvarṇam ṛvarṇau ṛvarṇān
Instrumentalṛvarṇena ṛvarṇābhyām ṛvarṇaiḥ ṛvarṇebhiḥ
Dativeṛvarṇāya ṛvarṇābhyām ṛvarṇebhyaḥ
Ablativeṛvarṇāt ṛvarṇābhyām ṛvarṇebhyaḥ
Genitiveṛvarṇasya ṛvarṇayoḥ ṛvarṇānām
Locativeṛvarṇe ṛvarṇayoḥ ṛvarṇeṣu

Compound ṛvarṇa -

Adverb -ṛvarṇam -ṛvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria