Declension table of ?ṛtvya

Deva

MasculineSingularDualPlural
Nominativeṛtvyaḥ ṛtvyau ṛtvyāḥ
Vocativeṛtvya ṛtvyau ṛtvyāḥ
Accusativeṛtvyam ṛtvyau ṛtvyān
Instrumentalṛtvyena ṛtvyābhyām ṛtvyaiḥ ṛtvyebhiḥ
Dativeṛtvyāya ṛtvyābhyām ṛtvyebhyaḥ
Ablativeṛtvyāt ṛtvyābhyām ṛtvyebhyaḥ
Genitiveṛtvyasya ṛtvyayoḥ ṛtvyānām
Locativeṛtvye ṛtvyayoḥ ṛtvyeṣu

Compound ṛtvya -

Adverb -ṛtvyam -ṛtvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria