Declension table of ?ṛtviyavatā

Deva

FeminineSingularDualPlural
Nominativeṛtviyavatā ṛtviyavate ṛtviyavatāḥ
Vocativeṛtviyavate ṛtviyavate ṛtviyavatāḥ
Accusativeṛtviyavatām ṛtviyavate ṛtviyavatāḥ
Instrumentalṛtviyavatayā ṛtviyavatābhyām ṛtviyavatābhiḥ
Dativeṛtviyavatāyai ṛtviyavatābhyām ṛtviyavatābhyaḥ
Ablativeṛtviyavatāyāḥ ṛtviyavatābhyām ṛtviyavatābhyaḥ
Genitiveṛtviyavatāyāḥ ṛtviyavatayoḥ ṛtviyavatānām
Locativeṛtviyavatāyām ṛtviyavatayoḥ ṛtviyavatāsu

Adverb -ṛtviyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria