Declension table of ?ṛtviyavat

Deva

MasculineSingularDualPlural
Nominativeṛtviyavān ṛtviyavantau ṛtviyavantaḥ
Vocativeṛtviyavan ṛtviyavantau ṛtviyavantaḥ
Accusativeṛtviyavantam ṛtviyavantau ṛtviyavataḥ
Instrumentalṛtviyavatā ṛtviyavadbhyām ṛtviyavadbhiḥ
Dativeṛtviyavate ṛtviyavadbhyām ṛtviyavadbhyaḥ
Ablativeṛtviyavataḥ ṛtviyavadbhyām ṛtviyavadbhyaḥ
Genitiveṛtviyavataḥ ṛtviyavatoḥ ṛtviyavatām
Locativeṛtviyavati ṛtviyavatoḥ ṛtviyavatsu

Compound ṛtviyavat -

Adverb -ṛtviyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria