Declension table of ?ṛtviktva

Deva

NeuterSingularDualPlural
Nominativeṛtviktvam ṛtviktve ṛtviktvāni
Vocativeṛtviktva ṛtviktve ṛtviktvāni
Accusativeṛtviktvam ṛtviktve ṛtviktvāni
Instrumentalṛtviktvena ṛtviktvābhyām ṛtviktvaiḥ
Dativeṛtviktvāya ṛtviktvābhyām ṛtviktvebhyaḥ
Ablativeṛtviktvāt ṛtviktvābhyām ṛtviktvebhyaḥ
Genitiveṛtviktvasya ṛtviktvayoḥ ṛtviktvānām
Locativeṛtviktve ṛtviktvayoḥ ṛtviktveṣu

Compound ṛtviktva -

Adverb -ṛtviktvam -ṛtviktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria