Declension table of ?ṛtvikpatha

Deva

MasculineSingularDualPlural
Nominativeṛtvikpathaḥ ṛtvikpathau ṛtvikpathāḥ
Vocativeṛtvikpatha ṛtvikpathau ṛtvikpathāḥ
Accusativeṛtvikpatham ṛtvikpathau ṛtvikpathān
Instrumentalṛtvikpathena ṛtvikpathābhyām ṛtvikpathaiḥ ṛtvikpathebhiḥ
Dativeṛtvikpathāya ṛtvikpathābhyām ṛtvikpathebhyaḥ
Ablativeṛtvikpathāt ṛtvikpathābhyām ṛtvikpathebhyaḥ
Genitiveṛtvikpathasya ṛtvikpathayoḥ ṛtvikpathānām
Locativeṛtvikpathe ṛtvikpathayoḥ ṛtvikpatheṣu

Compound ṛtvikpatha -

Adverb -ṛtvikpatham -ṛtvikpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria