Declension table of ?ṛtvigāśis

Deva

FeminineSingularDualPlural
Nominativeṛtvigāśīḥ ṛtvigāśiṣau ṛtvigāśiṣaḥ
Vocativeṛtvigāśīḥ ṛtvigāśiṣau ṛtvigāśiṣaḥ
Accusativeṛtvigāśiṣam ṛtvigāśiṣau ṛtvigāśiṣaḥ
Instrumentalṛtvigāśiṣā ṛtvigāśīrbhyām ṛtvigāśīrbhiḥ
Dativeṛtvigāśiṣe ṛtvigāśīrbhyām ṛtvigāśīrbhyaḥ
Ablativeṛtvigāśiṣaḥ ṛtvigāśīrbhyām ṛtvigāśīrbhyaḥ
Genitiveṛtvigāśiṣaḥ ṛtvigāśiṣoḥ ṛtvigāśiṣām
Locativeṛtvigāśiṣi ṛtvigāśiṣoḥ ṛtvigāśīṣṣu ṛtvigāśīḥṣu

Compound ṛtvigāśī - ṛtvigāśīr -

Adverb -ṛtvigāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria