Declension table of ?ṛtuśānti

Deva

FeminineSingularDualPlural
Nominativeṛtuśāntiḥ ṛtuśāntī ṛtuśāntayaḥ
Vocativeṛtuśānte ṛtuśāntī ṛtuśāntayaḥ
Accusativeṛtuśāntim ṛtuśāntī ṛtuśāntīḥ
Instrumentalṛtuśāntyā ṛtuśāntibhyām ṛtuśāntibhiḥ
Dativeṛtuśāntyai ṛtuśāntaye ṛtuśāntibhyām ṛtuśāntibhyaḥ
Ablativeṛtuśāntyāḥ ṛtuśānteḥ ṛtuśāntibhyām ṛtuśāntibhyaḥ
Genitiveṛtuśāntyāḥ ṛtuśānteḥ ṛtuśāntyoḥ ṛtuśāntīnām
Locativeṛtuśāntyām ṛtuśāntau ṛtuśāntyoḥ ṛtuśāntiṣu

Compound ṛtuśānti -

Adverb -ṛtuśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria