Declension table of ?ṛtuyājyā

Deva

FeminineSingularDualPlural
Nominativeṛtuyājyā ṛtuyājye ṛtuyājyāḥ
Vocativeṛtuyājye ṛtuyājye ṛtuyājyāḥ
Accusativeṛtuyājyām ṛtuyājye ṛtuyājyāḥ
Instrumentalṛtuyājyayā ṛtuyājyābhyām ṛtuyājyābhiḥ
Dativeṛtuyājyāyai ṛtuyājyābhyām ṛtuyājyābhyaḥ
Ablativeṛtuyājyāyāḥ ṛtuyājyābhyām ṛtuyājyābhyaḥ
Genitiveṛtuyājyāyāḥ ṛtuyājyayoḥ ṛtuyājyānām
Locativeṛtuyājyāyām ṛtuyājyayoḥ ṛtuyājyāsu

Adverb -ṛtuyājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria