Declension table of ?ṛtuvelā

Deva

FeminineSingularDualPlural
Nominativeṛtuvelā ṛtuvele ṛtuvelāḥ
Vocativeṛtuvele ṛtuvele ṛtuvelāḥ
Accusativeṛtuvelām ṛtuvele ṛtuvelāḥ
Instrumentalṛtuvelayā ṛtuvelābhyām ṛtuvelābhiḥ
Dativeṛtuvelāyai ṛtuvelābhyām ṛtuvelābhyaḥ
Ablativeṛtuvelāyāḥ ṛtuvelābhyām ṛtuvelābhyaḥ
Genitiveṛtuvelāyāḥ ṛtuvelayoḥ ṛtuvelānām
Locativeṛtuvelāyām ṛtuvelayoḥ ṛtuvelāsu

Adverb -ṛtuvelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria