Declension table of ?ṛtuvṛtti

Deva

FeminineSingularDualPlural
Nominativeṛtuvṛttiḥ ṛtuvṛttī ṛtuvṛttayaḥ
Vocativeṛtuvṛtte ṛtuvṛttī ṛtuvṛttayaḥ
Accusativeṛtuvṛttim ṛtuvṛttī ṛtuvṛttīḥ
Instrumentalṛtuvṛttyā ṛtuvṛttibhyām ṛtuvṛttibhiḥ
Dativeṛtuvṛttyai ṛtuvṛttaye ṛtuvṛttibhyām ṛtuvṛttibhyaḥ
Ablativeṛtuvṛttyāḥ ṛtuvṛtteḥ ṛtuvṛttibhyām ṛtuvṛttibhyaḥ
Genitiveṛtuvṛttyāḥ ṛtuvṛtteḥ ṛtuvṛttyoḥ ṛtuvṛttīnām
Locativeṛtuvṛttyām ṛtuvṛttau ṛtuvṛttyoḥ ṛtuvṛttiṣu

Compound ṛtuvṛtti -

Adverb -ṛtuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria