Declension table of ?ṛtusthalā

Deva

FeminineSingularDualPlural
Nominativeṛtusthalā ṛtusthale ṛtusthalāḥ
Vocativeṛtusthale ṛtusthale ṛtusthalāḥ
Accusativeṛtusthalām ṛtusthale ṛtusthalāḥ
Instrumentalṛtusthalayā ṛtusthalābhyām ṛtusthalābhiḥ
Dativeṛtusthalāyai ṛtusthalābhyām ṛtusthalābhyaḥ
Ablativeṛtusthalāyāḥ ṛtusthalābhyām ṛtusthalābhyaḥ
Genitiveṛtusthalāyāḥ ṛtusthalayoḥ ṛtusthalānām
Locativeṛtusthalāyām ṛtusthalayoḥ ṛtusthalāsu

Adverb -ṛtusthalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria