Declension table of ?ṛtusamaya

Deva

MasculineSingularDualPlural
Nominativeṛtusamayaḥ ṛtusamayau ṛtusamayāḥ
Vocativeṛtusamaya ṛtusamayau ṛtusamayāḥ
Accusativeṛtusamayam ṛtusamayau ṛtusamayān
Instrumentalṛtusamayena ṛtusamayābhyām ṛtusamayaiḥ ṛtusamayebhiḥ
Dativeṛtusamayāya ṛtusamayābhyām ṛtusamayebhyaḥ
Ablativeṛtusamayāt ṛtusamayābhyām ṛtusamayebhyaḥ
Genitiveṛtusamayasya ṛtusamayayoḥ ṛtusamayānām
Locativeṛtusamaye ṛtusamayayoḥ ṛtusamayeṣu

Compound ṛtusamaya -

Adverb -ṛtusamayam -ṛtusamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria