Declension table of ?ṛtusandhi

Deva

MasculineSingularDualPlural
Nominativeṛtusandhiḥ ṛtusandhī ṛtusandhayaḥ
Vocativeṛtusandhe ṛtusandhī ṛtusandhayaḥ
Accusativeṛtusandhim ṛtusandhī ṛtusandhīn
Instrumentalṛtusandhinā ṛtusandhibhyām ṛtusandhibhiḥ
Dativeṛtusandhaye ṛtusandhibhyām ṛtusandhibhyaḥ
Ablativeṛtusandheḥ ṛtusandhibhyām ṛtusandhibhyaḥ
Genitiveṛtusandheḥ ṛtusandhyoḥ ṛtusandhīnām
Locativeṛtusandhau ṛtusandhyoḥ ṛtusandhiṣu

Compound ṛtusandhi -

Adverb -ṛtusandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria