Declension table of ?ṛtuprāpta

Deva

NeuterSingularDualPlural
Nominativeṛtuprāptam ṛtuprāpte ṛtuprāptāni
Vocativeṛtuprāpta ṛtuprāpte ṛtuprāptāni
Accusativeṛtuprāptam ṛtuprāpte ṛtuprāptāni
Instrumentalṛtuprāptena ṛtuprāptābhyām ṛtuprāptaiḥ
Dativeṛtuprāptāya ṛtuprāptābhyām ṛtuprāptebhyaḥ
Ablativeṛtuprāptāt ṛtuprāptābhyām ṛtuprāptebhyaḥ
Genitiveṛtuprāptasya ṛtuprāptayoḥ ṛtuprāptānām
Locativeṛtuprāpte ṛtuprāptayoḥ ṛtuprāpteṣu

Compound ṛtuprāpta -

Adverb -ṛtuprāptam -ṛtuprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria