Declension table of ?ṛtupaśu

Deva

MasculineSingularDualPlural
Nominativeṛtupaśuḥ ṛtupaśū ṛtupaśavaḥ
Vocativeṛtupaśo ṛtupaśū ṛtupaśavaḥ
Accusativeṛtupaśum ṛtupaśū ṛtupaśūn
Instrumentalṛtupaśunā ṛtupaśubhyām ṛtupaśubhiḥ
Dativeṛtupaśave ṛtupaśubhyām ṛtupaśubhyaḥ
Ablativeṛtupaśoḥ ṛtupaśubhyām ṛtupaśubhyaḥ
Genitiveṛtupaśoḥ ṛtupaśvoḥ ṛtupaśūnām
Locativeṛtupaśau ṛtupaśvoḥ ṛtupaśuṣu

Compound ṛtupaśu -

Adverb -ṛtupaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria