Declension table of ?ṛtumukhin

Deva

MasculineSingularDualPlural
Nominativeṛtumukhī ṛtumukhinau ṛtumukhinaḥ
Vocativeṛtumukhin ṛtumukhinau ṛtumukhinaḥ
Accusativeṛtumukhinam ṛtumukhinau ṛtumukhinaḥ
Instrumentalṛtumukhinā ṛtumukhibhyām ṛtumukhibhiḥ
Dativeṛtumukhine ṛtumukhibhyām ṛtumukhibhyaḥ
Ablativeṛtumukhinaḥ ṛtumukhibhyām ṛtumukhibhyaḥ
Genitiveṛtumukhinaḥ ṛtumukhinoḥ ṛtumukhinām
Locativeṛtumukhini ṛtumukhinoḥ ṛtumukhiṣu

Compound ṛtumukhi -

Adverb -ṛtumukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria