Declension table of ?ṛtumaya

Deva

MasculineSingularDualPlural
Nominativeṛtumayaḥ ṛtumayau ṛtumayāḥ
Vocativeṛtumaya ṛtumayau ṛtumayāḥ
Accusativeṛtumayam ṛtumayau ṛtumayān
Instrumentalṛtumayena ṛtumayābhyām ṛtumayaiḥ ṛtumayebhiḥ
Dativeṛtumayāya ṛtumayābhyām ṛtumayebhyaḥ
Ablativeṛtumayāt ṛtumayābhyām ṛtumayebhyaḥ
Genitiveṛtumayasya ṛtumayayoḥ ṛtumayānām
Locativeṛtumaye ṛtumayayoḥ ṛtumayeṣu

Compound ṛtumaya -

Adverb -ṛtumayam -ṛtumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria