Declension table of ṛtumat

Deva

MasculineSingularDualPlural
Nominativeṛtumān ṛtumantau ṛtumantaḥ
Vocativeṛtuman ṛtumantau ṛtumantaḥ
Accusativeṛtumantam ṛtumantau ṛtumataḥ
Instrumentalṛtumatā ṛtumadbhyām ṛtumadbhiḥ
Dativeṛtumate ṛtumadbhyām ṛtumadbhyaḥ
Ablativeṛtumataḥ ṛtumadbhyām ṛtumadbhyaḥ
Genitiveṛtumataḥ ṛtumatoḥ ṛtumatām
Locativeṛtumati ṛtumatoḥ ṛtumatsu

Compound ṛtumat -

Adverb -ṛtumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria