Declension table of ?ṛtumaṅgala

Deva

NeuterSingularDualPlural
Nominativeṛtumaṅgalam ṛtumaṅgale ṛtumaṅgalāni
Vocativeṛtumaṅgala ṛtumaṅgale ṛtumaṅgalāni
Accusativeṛtumaṅgalam ṛtumaṅgale ṛtumaṅgalāni
Instrumentalṛtumaṅgalena ṛtumaṅgalābhyām ṛtumaṅgalaiḥ
Dativeṛtumaṅgalāya ṛtumaṅgalābhyām ṛtumaṅgalebhyaḥ
Ablativeṛtumaṅgalāt ṛtumaṅgalābhyām ṛtumaṅgalebhyaḥ
Genitiveṛtumaṅgalasya ṛtumaṅgalayoḥ ṛtumaṅgalānām
Locativeṛtumaṅgale ṛtumaṅgalayoḥ ṛtumaṅgaleṣu

Compound ṛtumaṅgala -

Adverb -ṛtumaṅgalam -ṛtumaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria