Declension table of ?ṛtuliṅga

Deva

NeuterSingularDualPlural
Nominativeṛtuliṅgam ṛtuliṅge ṛtuliṅgāni
Vocativeṛtuliṅga ṛtuliṅge ṛtuliṅgāni
Accusativeṛtuliṅgam ṛtuliṅge ṛtuliṅgāni
Instrumentalṛtuliṅgena ṛtuliṅgābhyām ṛtuliṅgaiḥ
Dativeṛtuliṅgāya ṛtuliṅgābhyām ṛtuliṅgebhyaḥ
Ablativeṛtuliṅgāt ṛtuliṅgābhyām ṛtuliṅgebhyaḥ
Genitiveṛtuliṅgasya ṛtuliṅgayoḥ ṛtuliṅgānām
Locativeṛtuliṅge ṛtuliṅgayoḥ ṛtuliṅgeṣu

Compound ṛtuliṅga -

Adverb -ṛtuliṅgam -ṛtuliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria