Declension table of ?ṛtujit

Deva

MasculineSingularDualPlural
Nominativeṛtujit ṛtujitau ṛtujitaḥ
Vocativeṛtujit ṛtujitau ṛtujitaḥ
Accusativeṛtujitam ṛtujitau ṛtujitaḥ
Instrumentalṛtujitā ṛtujidbhyām ṛtujidbhiḥ
Dativeṛtujite ṛtujidbhyām ṛtujidbhyaḥ
Ablativeṛtujitaḥ ṛtujidbhyām ṛtujidbhyaḥ
Genitiveṛtujitaḥ ṛtujitoḥ ṛtujitām
Locativeṛtujiti ṛtujitoḥ ṛtujitsu

Compound ṛtujit -

Adverb -ṛtujit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria