Declension table of ?ṛtuhoma

Deva

MasculineSingularDualPlural
Nominativeṛtuhomaḥ ṛtuhomau ṛtuhomāḥ
Vocativeṛtuhoma ṛtuhomau ṛtuhomāḥ
Accusativeṛtuhomam ṛtuhomau ṛtuhomān
Instrumentalṛtuhomena ṛtuhomābhyām ṛtuhomaiḥ ṛtuhomebhiḥ
Dativeṛtuhomāya ṛtuhomābhyām ṛtuhomebhyaḥ
Ablativeṛtuhomāt ṛtuhomābhyām ṛtuhomebhyaḥ
Genitiveṛtuhomasya ṛtuhomayoḥ ṛtuhomānām
Locativeṛtuhome ṛtuhomayoḥ ṛtuhomeṣu

Compound ṛtuhoma -

Adverb -ṛtuhomam -ṛtuhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria