Declension table of ?ṛtuhārikā

Deva

FeminineSingularDualPlural
Nominativeṛtuhārikā ṛtuhārike ṛtuhārikāḥ
Vocativeṛtuhārike ṛtuhārike ṛtuhārikāḥ
Accusativeṛtuhārikām ṛtuhārike ṛtuhārikāḥ
Instrumentalṛtuhārikayā ṛtuhārikābhyām ṛtuhārikābhiḥ
Dativeṛtuhārikāyai ṛtuhārikābhyām ṛtuhārikābhyaḥ
Ablativeṛtuhārikāyāḥ ṛtuhārikābhyām ṛtuhārikābhyaḥ
Genitiveṛtuhārikāyāḥ ṛtuhārikayoḥ ṛtuhārikāṇām
Locativeṛtuhārikāyām ṛtuhārikayoḥ ṛtuhārikāsu

Adverb -ṛtuhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria