Declension table of ?ṛtugraha

Deva

MasculineSingularDualPlural
Nominativeṛtugrahaḥ ṛtugrahau ṛtugrahāḥ
Vocativeṛtugraha ṛtugrahau ṛtugrahāḥ
Accusativeṛtugraham ṛtugrahau ṛtugrahān
Instrumentalṛtugraheṇa ṛtugrahābhyām ṛtugrahaiḥ ṛtugrahebhiḥ
Dativeṛtugrahāya ṛtugrahābhyām ṛtugrahebhyaḥ
Ablativeṛtugrahāt ṛtugrahābhyām ṛtugrahebhyaḥ
Genitiveṛtugrahasya ṛtugrahayoḥ ṛtugrahāṇām
Locativeṛtugrahe ṛtugrahayoḥ ṛtugraheṣu

Compound ṛtugraha -

Adverb -ṛtugraham -ṛtugrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria