Declension table of ?ṛtugāminī

Deva

FeminineSingularDualPlural
Nominativeṛtugāminī ṛtugāminyau ṛtugāminyaḥ
Vocativeṛtugāmini ṛtugāminyau ṛtugāminyaḥ
Accusativeṛtugāminīm ṛtugāminyau ṛtugāminīḥ
Instrumentalṛtugāminyā ṛtugāminībhyām ṛtugāminībhiḥ
Dativeṛtugāminyai ṛtugāminībhyām ṛtugāminībhyaḥ
Ablativeṛtugāminyāḥ ṛtugāminībhyām ṛtugāminībhyaḥ
Genitiveṛtugāminyāḥ ṛtugāminyoḥ ṛtugāminīnām
Locativeṛtugāminyām ṛtugāminyoḥ ṛtugāminīṣu

Compound ṛtugāmini - ṛtugāminī -

Adverb -ṛtugāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria