Declension table of ?ṛtugāmin

Deva

NeuterSingularDualPlural
Nominativeṛtugāmi ṛtugāminī ṛtugāmīni
Vocativeṛtugāmin ṛtugāmi ṛtugāminī ṛtugāmīni
Accusativeṛtugāmi ṛtugāminī ṛtugāmīni
Instrumentalṛtugāminā ṛtugāmibhyām ṛtugāmibhiḥ
Dativeṛtugāmine ṛtugāmibhyām ṛtugāmibhyaḥ
Ablativeṛtugāminaḥ ṛtugāmibhyām ṛtugāmibhyaḥ
Genitiveṛtugāminaḥ ṛtugāminoḥ ṛtugāminām
Locativeṛtugāmini ṛtugāminoḥ ṛtugāmiṣu

Compound ṛtugāmi -

Adverb -ṛtugāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria