Declension table of ?ṛtudhāman

Deva

MasculineSingularDualPlural
Nominativeṛtudhāmā ṛtudhāmānau ṛtudhāmānaḥ
Vocativeṛtudhāman ṛtudhāmānau ṛtudhāmānaḥ
Accusativeṛtudhāmānam ṛtudhāmānau ṛtudhāmnaḥ
Instrumentalṛtudhāmnā ṛtudhāmabhyām ṛtudhāmabhiḥ
Dativeṛtudhāmne ṛtudhāmabhyām ṛtudhāmabhyaḥ
Ablativeṛtudhāmnaḥ ṛtudhāmabhyām ṛtudhāmabhyaḥ
Genitiveṛtudhāmnaḥ ṛtudhāmnoḥ ṛtudhāmnām
Locativeṛtudhāmni ṛtudhāmani ṛtudhāmnoḥ ṛtudhāmasu

Compound ṛtudhāma -

Adverb -ṛtudhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria